Bhavasaṅakrāntisūtram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

भवसङक्रान्तिसूत्रम्

bhavasaṅakrāntisūtram

namassarvabuddhabodhisattvebhyaḥ|

1. evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma kalantakanivāse veṇuvane mahatā bhikṣusaṅaghena sārdhaṃ dviśatapacāśadbhiḥ bhikṣubhiḥ saṃbahulaiśca bodhisattvamahāsattvaiḥ| atha bhagavānanekaśatasahasraparivāraparivṛtaḥ purato'valokya dharmaṃ deśayati sma| ādau kalyāṇaṃ madhye kalyāṇamavasāne kalyāṇaṃ svarthaṃ suvyajanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ prakāśayati sma||


2. tadā magadharājaḥ śreṇyo vimvisāraḥ mahātā rājavibhavena mahatā ca rājabalena rājagṛhānmahānagarānniṣkramya yena veṇuvanaṃ yena ca bhagavān tenopasaṅakramīt| upasaṅakramya bhagavataḥ pādau śirasā abhivandya triḥ pradakṣiṇīkṛtya ekānte atiṣṭhat| ekānte sthitvā magadharājaḥ śreṇyo bimbisāraḥ bhagavantametadavocat| kathaṃ bhagavan kṛtaṃ karma saṃcayaṃ pratirudhya ciraniruddhaṃ maraṇakāla upasthitaṃ manaso'bhimukhībhavati| sūnyeṣu sarvasaṃskāreṣu kathaṃ karmaṇāmavipraṇāśo'sti||



3. evamukte bhagavān magadharājaṃ śreṇyaṃ bimbisārametadavocat| tadyathā mahārāja puruṣaḥ suptaḥ svapne janapadakalyāṇyā striyā sārdhaṃ paricaret| sa śayitavibuddhaḥ janapadakalyāṇīṃ tāṃ striyamanusmaret| tatkiṃ manyase mahārāja svapne sā janapadakalyāṇī strī||



4. āha! nohīdaṃ bhagavan||



5. bhagavānāha! tat kiṃ manyase mahārāja api nu sa puruṣaḥ kiṃ paṇḍitajātīyo bhavet| yaḥ svapne janapadakalyāṇīṃ striyamabhiniviśet||



6. āha! nohīdaṃ bhagavan! tatkasya hetoḥ| atyantatayā tu bhagavan svapne janapadakalyāṇī strī na saṃvidyate| nopalabhyate| kutaḥ punaranayā [sārdhaṃ] paricaraṇā| evaṃ vighātasya klamathasya bhāgī syāt||



7. bhagavānāha! evameva mahārāja balo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi ddaṣṭvā saumanasyasthānīyāni rūpāṇyabhiniviśet| abhiniviṣṭa anurajyate| anuraktaḥ saṃrajyate| saṃrakto rāgajaṃ dveṣajaṃ mohajaṃ karma kāyavāṅmanobhirabhisaṃskaroti| tacca karma abhisaṃskṛtaṃ nirudhyate| niruddhaṃ na pūrvāṃ diśaṃ niśritya tiṣṭhati| na dakṣiṇām| na paścimām| nottarām| nordhvam| nādhaḥ| na vidiśaṃ niśritya tiṣṭhati| tat karma kadācinmaraṇa kālasamaya upasthite tatsabhāgasya karmaṇaḥ kṣayāt caramavijñāne niruddhe manaso'bhimukhībhavati| tadyathāpi nāma suptaśayitavibuddhasya janapadakalyāṇi strī| evam hi mahārāja caramavijñānaṃ nirudhyate| aupapattyaṃśikaṃ prathamavijñānaṃ utpadyate| yadi vā deve| yadi vā mānuṣe| yadi vāsure| yadi vā narakeṣu | yadi vā tiryagyoniṣu| yadi vā preteṣu|



tasya ca mahārāja prathamavijñānasya samanantaraniraddhasya tatsabhāgā cittasaṃtatiḥ pravartate| yatra vipākasya pratisaṃvedanā prajñāyate| tatra mahārāja na kaściddharmaḥ asmāt lokātparalokaṃ saṅkrāmati| cyutyupapattī ca prajñāyete| tatra mahārāja yaścaramavijñānasya nirodhaḥ| sā cyutiriti saṃjñā| yaḥ prathamavijñānasya prādurbhāvaḥ| sopapattiriti| caramavijñānaṃ mahārāja nirodhe'pi na svacidgacchati| aupapattyaṃśikaṃ prathamavijñānamutpāde'pi na kutaścidāgacchati| tat kasya hetoḥ| svabhāvarahitatvāt| tatra mahārāja caramavijñānaṃ caramavijñānena śūnyam| cyutiścayutyā śūnyā| karma karmaṇā śūnyam| prathamavijñānaṃ prathamavijñānena śūnyam| upapattirupapattyā śūnyā| karmaṇāmavipraṇāśaścaprajñāyate| prathamavijñānasya mahārāja aupapattyaṃśikasya samanantaraniruddhasya nirantarā cittasantatiḥ pravartate| yatra vipākasya pratisaṃvedanī prajñāyate| evaṃ bhagavānāha| sugata evamuktvā anyadevamavocat śāstā||



8. sarvametannāmamātraṃ saṃjñāmātre pratiṣṭhitam|

abhidhānātpṛthakbhūtamabhidheyaṃ na vidyate||



9.yena yena hi nāmnā vai yo yo dharmo'bhilapyate|

nāsau saṃvidyate tatra dharmāṇāṃ sā hi dharmatā||



10. nāmnā hi nāmatā śūnyā nāmnā nāma na vidyate|

anāmakāḥ sarvadharmā nāmna tu paridīpitāḥ||



11. ime dharmā asantaśca kalpanāyāḥ samuddhitāḥ|

sāpyatra kalpanā śūnyā yayā śūnyā vikalpitāḥ||



12. cakṣūrūpaṃ paśyatīti samyagdraṣṭrā yaducyate|

mithyāśraddhastha lokasya tatsatyaṃ saṃvṛtīritam||



13. sāmagrayā darśanaṃ yatra prakāśayati nāyakaḥ|

prāhopacārabhūmiṃ tāṃ paramārthasya buddhimān||



14. na cakṣūḥ prekṣate rūpaṃ mano dharmānna vetti ca|

etattu paramaṃ satyaṃ yatra loko na gāhate||



15. evamavocadbhagavān| magadhadeśarājaḥ śreṇyaḥ bimbisāraḥ te bodhisattvāste ca bhikṣavaḥ sadevamānuṣāsuragandharvaśca loko muditvā bhagavato bhāṣitamabhyanandan||



āryabhavasaṅkrāntirnāma mahāyānasūtraṃ saṃpūrṇam|